Friday, July 27, 2007

प्रतिष्ठान के मुख्य कार्य

प्रतिष्ठान के मुख्य कार्य
गीता स्वाध्याय मण्डलों का संचालन
गीता परीक्षाओं का संचालन

अमृतवाणी प्रसार केन्द्रम् का संचालन
अमृतवाणी संस्कृत विद्यालय का संचालन

गीता महोत्सवों का संचालन
डा.ओमप्रकाश दुबे का गीत

आचार्य रमेशचन्द्र पाण्डेय का संबोधन

शास्त्री नित्यगोपाल कटारे का व्याख्यान

Thursday, May 24, 2007

आगच्छ कृष्ण!

आगच्छ कृष्ण!
श्रूयताम्
हे कृष्ण माधव मुरारे राधा सखे हे हरे !
आगच्छ मामुद्धराऽहं मग्नोस्मि भवसागरे।।

अभवत्तु धर्मस्य ग्लानिः अधर्मस्य जातं प्रभुत्वम्।
खलु शास्त्रनीत्याश्च हानिः गतं संकटे मानवत्वम्।।
गीता स्वकथनानुसारेण आगच्छ नटनागर हे!
हे कृष्ण माधव मुरारे राधा सखे हे हरे !
श्रूयताम्
स्वार्थाय मिथ्यात्र प्रीतिः अपूर्णाऽक्षमा दण्डनीतिः।
भ्रष्टाऽभवल्लोकरीतिः स्वैरंगता राजनीतिः ।।
आगच्छ हे चक्रपाणे! नीत्वा सुदर्शनं करे।।
हे कृष्ण माधव मुरारे राधा सखे हे हरे !

लुप्तं मधुर संगीतं बहु श्रूयते पाप गीतम्।
ननु दृश्यते नग्नतैव गतं क्व विशिष्टं अतीतम्।।
संस्थापनार्थं कलायाः आगच्छ मुरलीधर हे!
हे कृष्ण माधव मुरारे राधा सखे हे हरे !

दधि दुग्ध तक्राण्यपेयं दुश्चूषकं बालप्रेयं ।
पेप्सी द्रवं नंमधेयं सर्व प्रियं शितपेयं।।
पञ्चामृत प्रिय गोपालं नवनीत चौरं भजे।
हे कृष्ण माधव मुरारे राधा सखे हे हरे !

Monday, March 19, 2007

परिचयः

कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।
मा कर्मफलहेतुर्भूः मा ते संगोऽस्त्वकर्मणि।।


कर्म में ही तुम्हारा अधिकार है. फल में कदापि नहीं । इसलिये कर्मों के फल का हेतु न बनते हुए अकर्मण्यता में भी आसक्त न होकर कर्म करो ।